108 noms-Lakṣmī

Śrī Lakṣmī Aṣṭottara Śatanāmāvalī

Les cent huit noms de la déesse Lakmī

Le japa ou la récitation ininterrompue des cent huit noms de la déesse Lakṣmī est un hommage rendu à ses innombrables formes et pouvoirs. Toutes les sonorités contenues dans ses noms, émises au cours du japa, sont chargées de l’énergie et des qualités de cette déesse. Elles sont le pont qui met en parfaite adéquation avec ses belles qualités. La répétition des cent huit noms de Lakṣmī est un acte de dévotion et d’amour qui, pratiqué chez soi, dans un espace paisible et isolé, devant une effigie de la déesse (photo, statue, yantra…), comble de nombreux bienfaits. Elle vise à la purification du corps et du mental ainsi qu’à l’obtention de pouvoirs siddhi pour une vie prospère sur le plan matériel et spirituel. À la fin de chaque récitation, quand celle-ci est accomplie sans aucune interférence du mental, il est possible de sentir en soi un profond état de recueillement et de paix intérieure. Pour cela, il est essentiel d’avoir dès le début de la récitation la bonne et ferme intention d’offrir à la déesse Lakṣmī le meilleur de soi.

  1. oṁ prakṛtyai namaḥ
  2. oṁ vikṛtyai namaḥ
  3. oṁ vidyāyai namaḥ
  4. oṁ sarvabhūtahitapradāyai namaḥ
  5. oṁ śraddhāyai namaḥ
  6. oṁ vibhūtyai namaḥ
  7. oṁ surabhyai namaḥ
  8. oṁ paramātmikāyai namaḥ
  9. oṁ vace namaḥ
  10. oṁ padmālayāyai namaḥ
  11. oṁ padmāyai namaḥ
  12. oṁ śucye namaḥ
  13. oṁ svāhāyai namaḥ
  14. oṁ svādhāyai namaḥ
  15. oṁ sudhāyai namaḥ
  16. oṁ dhanyāyai namaḥ
  17. oṁ hiraṇmayyai namaḥ
  18. oṁ lakṣmyai namaḥ
  19. oṁ nityapuṣṭayai namaḥ
  20. oṁ vibhāvayai namaḥ
  21. oṁ adītyai namaḥ
  22. oṁ dityai namaḥ
  23. oṁ dīptāyai namaḥ
  24. oṁ vasudhāyai namaḥ
  25. oṁ vasudāriṇyai namaḥ
  26. oṁ kamalāyai namaḥ
  27. oṁ kāntāyai namaḥ
  28. oṁ kāmākṣyai namaḥ
  29. oṁ kṣīrodasambhāyai namaḥ
  30. oṁ anugrahapradāyai namaḥ
  31. oṁ buddhaye namaḥ
  32. oṁ anaghāyai namaḥ
  33. oṁ harivallabhāyai namaḥ
  34. oṁ aśokāyai namaḥ
  35. oṁ amṛtāyai namaḥ
  36. oṁ lokaśokavināśinyai
  37. oṁ dharmanilayāyai namaḥ
  38. oṁ karuṇāyai namaḥ
  39. oṁ lokamatre namaḥ
  40. oṁ padmapriyāyai namaḥ
  41. oṁ padmahastāyai namaḥ
  42. oṁ padmakṣyai namaḥ
  43. oṁ padmasundaryai namaḥ
  44. oṁ padmodbhavāyai namaḥ
  45. oṁ padmamukhyai namaḥ
  46. oṁ padmanābhapriyāyai namaḥ
  47. oṁ ramāyai namaḥ
  48. oṁ padmālādharāyai namaḥ
  49. oṁ devyai namaḥ
  50. oṁ padminyai namaḥ
  51. oṁ padmagandhinyai namaḥ
  52. oṁ puṇyagandhāyai namaḥ
  53. oṁ suprasannāyai namaḥ
  54. oṁ prasādābhimukhyai namaḥ
  55. oṁ prabhāyai namaḥ
  56. oṁ candravadanāyai namaḥ
  57. oṁ candrāyai namaḥ
  58. oṁ candrasahodayai namaḥ
  59. oṁ caturbhujāyai namaḥ
  60. oṁ candradūpāyai namaḥ
  61. oṁ indrarāyai namaḥ
  62. oṁ induśītalāyai namaḥ
  63. oṁ āhlādajananyai namaḥ
  64. oṁ puṣtyai namaḥ
  65. oṁ śivāyai namaḥ
  66. oṁ śivañkayai namaḥ
  67. oṁ śivāyai namaḥ
  68. oṁ vimalāyai namaḥ
  69. oṁ viśvajananyai namaḥ
  70. oṁ vimalāyai namaḥ
  71. oṁ tuṣtyai namaḥ
  72. oṁ dāridryanāśinyai namaḥ
  73. oṁ pritipuṣkariṇyai namaḥ
  74. oṁ śāntāyai namaḥ
  75. oṁ śuklamālyāmbarāyai namaḥ
  76. oṁ śrīyai namaḥ
  77. oṁ bhāskayai namaḥ
  78. oṁ bilvanilayāyai namaḥ
  79. oṁ varāhohāyai namaḥ
  80. oṁ yaśāsvinyai namaḥ
  81. oṁ vasundharāyai namaḥ
  82. oṁ udārāñgāyai namaḥ
  83. oṁ hariṇyai namaḥ
  84. oṁ hemamālinyai namaḥ
  85. oṁ danadhānkayai namaḥ
  86. oṁ siddhayai namaḥ
  87. oṁ straiṇasaumyāyai namaḥ
  88. oṁ śubhapradāyai namaḥ
  89. oṁ nṛpaveśmagatānandāyai namaḥ
  90. oṁ varalakśmyai namaḥ
  91. oṁ vasupradāyai namaḥ
  92. oṁ śubhāyai namaḥ
  93. oṁ hiraṇyaprākārāyai namaḥ
  94. oṁ samudratanayāyai namaḥ
  95. oṁ jayāyai namaḥ
  96. oṁ mangalādevyai namaḥ
  97. oṁ viṣṇuvakṣasthalasthitāyai
  98. oṁ viṣṇupatnyai namaḥ
  99. oṁ prasannākṣyai namaḥ
  100. oṁ nārāyaṇsamāśritāyai namaḥ
  101. oṁ dāridryadhvamsinyai namaḥ
  102. oṁ nārāyaṇsamāśritāyai namaḥ
  103. oṁ sarvopadravavāriṇyai namaḥ
  104. oṁ navadurgāyai namaḥ
  105. oṁ mahākālyai namaḥ
  106. oṁ brahmaviṣṇuśivatmikāyai namaḥ
  107. oṁ trikālajñānasampannāyai namaḥ
  108. oṁ bhuvaneśvāyai namaḥ

 oṁ iti śrī lakṣmī aṣtotaraśatanāmāvaḷiḥ sampūrṇā