108 noms-Viṣṇu

 Śrī Viṣṇu Aṣṭottara Śatanāmāvalī

 Le japa ou la récitation ininterrompue des cent huit noms du dieu Viṣṇu est un hommage rendu à ses innombrables formes et pouvoirs. Toutes les sonorités contenues dans les noms de ce dieu, émises au cours du japa, sont chargées de l’énergie et des qualités qu’il incarne. Elles sont le pont qui met l’être intérieur en parfaite adéquation avec elles. La répétition des cent huit noms de Viṣṇu pendant les observances d’ekadaśī ou lors de la vénération ainsi que des fêtes dédiés au Dieu Viṣṇu ou à ses avatars, est un acte de dévotion et d’amour qui, pratiqué chez soi, dans un espace paisible et isolé, devant son effigie, comble de nombreux bienfaits. Son but vise à la réalisation des désirs, à soutenir toute action en vue d’acquérir toute forme de stabilité face à la vie. Viṣṇu accorde connaissance et sagesse et insuffle la subtile connaissance de la responsabilité de notre incarnation. Il régule les forces opposées pour que la vérité s’impose d’elle-même. A la fin de chaque récitation, quand celle-ci est accomplie avec concentration, il est possible de sentir en soi un profond état de recueillement et de paix intérieure. Pour cela, il est essentiel d’avoir dès le début de la récitation une bonne et ferme disposition pour offrir à Viṣṇu ses meilleures intentions et son cœur, tout simplement.

  1. oṁ viṣṇave namaḥ
  2. oṁ lakṣmīpataye namaḥ
  3. oṁ kṛṣnāyai namaḥ
  4. oṁ vaikuṭhāya namaḥ
  5. oṁ garuḍadhvajāya namaḥ
  6. oṁ parabrahmaṇe namaḥ
  7. oṁ jagannāthāya namaḥ
  8. oṁ vāsudevāya namaḥ
  9. oṁ trivikramāya namaḥ
  10. oṁ daityāntakāya namaḥ
  11. oṁ madhuripave namaḥ
  12. oṁ tārkṣadāhāya namaḥ
  13. oṁ sabātanāta namaḥ
  14. oṁ narāyaṇāya namaḥ
  15. oṁ padmanābhāya namaḥ
  16. oṁ hṛṣīkeśāyas namaḥ
  17. oṁ sudhāpradāya namaḥ
  18. oṁ mādhavāya namaḥ
  19. oṁ puṇdarī kākṣāya namaḥ
  20. oṁ sthitikartre namaḥ
  21. oṁ parātparāya namaḥ
  22. oṁ vanamānine namaḥ
  23. oṁ yagyarūpāya namaḥ
  24. oṁ cakrapāṇaye namaḥ
  25. oṁ gadādharāya namaḥ
  26. oṁ upendrāya namaḥ
  27. oṁ keśavāya namaḥ
  28. oṁ hamsāya namaḥ
  29. oṁ samudramathanāya namaḥ
  30. oṁ haraye namaḥ
  31. oṁ govindāya namaḥ
  32. oṁ brahmajanakāya namaḥ
  33. oṁ kaiṭabhāsuramardanāya namaḥ
  34. oṁ śrīdharāya namaḥ
  35. oṁ kāmajanakāya namaḥ
  36. oṁ śeṣaśānyine namaḥ
  37. oṁ caturbhujāya namaḥ
  38. oṁ pāñca-janyadharāya namaḥ
  39. oṁ śrīmate namaḥ
  40. oṁ śāñargapāṇaye namaḥ
  41. oṁ janārdenāya namaḥ
  42. oṁ pītambaradharāya namaḥ
  43. oṁ devāya namaḥ
  44. oṁ sūryacandra vilocanāya namaḥ
  45. oṁ matsyarūpāya namaḥ
  46. oṁ kurmatanave namaḥ
  47. oṁ kroḍarūpāya namaḥ
  48. oṁ nṛkesariṇe namaḥ
  49. oṁ vāmanāya namaḥ
  50. oṁ bhārgavāya namaḥ
  51. oṁ rāmāya namaḥ
  52. oṁ haline namaḥ
  53. oṁ kalkine namaḥ
  54. oṁ hayānanāya namaḥ
  55. oṁ viśvambharāya namaḥ
  56. oṁ śiśumārāya namaḥ
  57. oṁ śrīkarāya namaḥ
  58. oṁ kapilāya namaḥ
  59. oṁ dhruvāya namaḥ
  60. oṁ dattatraeyāya namaḥ
  61. oṁ acyutāya namaḥ
  62. oṁ anantāya namaḥ
  63. oṁ mukundāya namaḥ
  64. oṁ dadhivāmanāya namaḥ
  65. oṁ dhanvantaraye namaḥ
  66. oṁ śrīnivāsāya namaḥ
  67. oṁ pradyumnāya namaḥ
  68. oṁ puruṣottamāya namaḥ
  69. oṁ srīvatsakaustubhadharāya namaḥ
  70. oṁ murāraye namaḥ
  71. oṁ adhokṣajāya namaḥ
  72. oṁ ṛṣabhāya namaḥ
  73. oṁ mohinīrūpādhāriṇe namaḥ
  74. oṁ sankarṣaṇāya namaḥ
  75. oṁ pṛthave namaḥ
  76. oṁ kṣīrādbhiśāyine namaḥ
  77. oṁ bhūtātmane namaḥ
  78. oṁ aniruddhāya namaḥ
  79. oṁ bhaktavatsalāya namaḥ
  80. oṁ narāya namaḥ
  81. oṁ gajendravaradāya namaḥ
  82. oṁ tridhāmne namaḥ
  83. oṁ bhūtabhāvanāya namaḥ
  84. oṁ śvetadvīpe suvāstavyāya namaḥ
  85. oṁ sūryamaṇḍalamadhuagāya namaḥ
  86. oṁ sanakādimunidhyeyāya namaḥ
  87. oṁ bhagavate namaḥ
  88. oṁ śankarapriyāya namaḥ
  89. oṁ nilākāntāya namaḥ
  90. oṁ dharākāntāya namaḥ
  91. oṁ vedātmane namaḥ
  92. oṁ bādarāyaṇāya namaḥ
  93. oṁ bhāgīrathījanmabhūmipāda pakmāya namaḥ
  94. oṁ satām prabhave namaḥ
  95. oṁ svabhuve namaḥ
  96. oṁ vibhave namaḥ
  97. oṁ ghanaśyāmāya namaḥ
  98. oṁ jagatkāraṇāya namaḥ
  99. oṁ avyayāya namaḥ
  100. oṁ buddhāvatārāya namaḥ
  101. oṁ śāntātmane namaḥ
  102. oṁ līlāmānuṣa vigrahāya namaḥ
  103. oṁ dāmodarāya namaḥ
  104. oṁ virāḍrūpāya namaḥ
  105. oṁ bhūtabhavya bhavatprabhave namaḥ
  106. oṁ ādidevāya namaḥ
  107. oṁ devadevāya
  108. oṁ prahlāda paripālakāya namaḥ

                              oṁ śrī Viṣṇu aṣṭottara śatanāmāvalī sampūrṇā