108 noms-Kālī

Śrī Kālyaṣṭottaraśatanāmāvali Śatanāmāvalī

 

Les cent huit noms de la déesse Kālī

Le japa ou la récitation ininterrompue des cent huit noms de la déesse Kālī est un hommage rendu à ses innombrables formes et pouvoirs. Toutes les sonorités contenues dans les noms, émises au cours du japa, sont chargées de l’énergie et des qualités de cette déesse. Elles sont le pont qui met en parfaite adéquation avec elles. La répétition des cent huit noms de Kālī est un acte de dévotion et d’amour qui, pratiqué chez soi, dans un espace paisible et isolé, devant une effigie de la déesse (photo, statue, yantra…), comble de nombreux bienfaits. Elle vise à la purification du corps et du mental ainsi qu’à l’obtention de l’énergie combative, défensive, destructrice et protectrice qu’elle incarne.  À la fin de chaque récitation, quand celle-ci est accomplie avec concentration, il est possible de sentir en soi un profond état de recueillement et de paix intérieure. Pour cela, il est essentiel d’avoir dès le début de la récitation une bonne et ferme disposition pour offrir à la déesse Kālī ses meilleures intentions.

  1. oṁ kālyai namaḥ |
  2. oṁ kapālinyai namaḥ |
  3. oṁ kantāyai namaḥ |
  4. oṁ kāmadāyai namaḥ |
  5. oṁ kāmasundaryai namaḥ |
  6. oṁ kālarātryai namaḥ |
  7. oṁ kālikāyai namaḥ |
  8. oṁ kālabhairavapūjitāyai namaḥ |
  9. oṁ kurukullāyai namaḥ |
  10. oṁ kāminyai namaḥ |
  11. oṁ kamanīyasvabhāvinyai namaḥ |
  12. oṁ kulīnāyai namaḥ |
  13. oṁ kulakatrai namaḥ |
  14. oṁ kulavartmaprakāśinyai namaḥ |
  15. oṁ kastūrīrasanīlāyai namaḥ |
  16. oṁ kāmyāyai namaḥ |
  17. oṁ kāmasvarūpiṇyai namaḥ |
  18. oṁ kakāravarṇalayāyai |
  19. oṁ kāmadenvai namaḥ |
  20. oṁ karālikāyai namaḥ |
  21. oṁ kulakāntayai namaḥ |
  22. oṁ karālāsyayai namaḥ |
  23. oṁ kāmārtāyai namaḥ |
  24. oṁ kalāvatyai namaḥ |
  25. oṁ kṛśodaryai namaḥ |
  26. oṁ kāmakyāyai namaḥ |
  27. oṁ kaumāryai namaḥ |
  28. oṁ kulapālinyai namaḥ |
  29. oṁ kulajāya namaḥ |
  30. oṁ kulakanyāyai namaḥ |
  31. oṁ kalahāyai namaḥ |
  32. oṁ kulapūjitāyai namaḥ |
  33. oṁ kāmeśvaryai namaḥ |
  34. oṁ kāmakāntāyai namaḥ |
  35. oṁ kuñjeśvaragaminyai namaḥ |
  36. oṁ kāmadātryai namaḥ |
  37. oṁ kāmahartryai namaḥ |
  38. oṁ kṛṣṇāyai namaḥ |
  39. oṁ kapardīnyai namaḥ |
  40. oṁ kumudāyai namaḥ |
  41. oṁ kṛṣṇādehāyai namaḥ |
  42. oṁ kālindyai namaḥ |
  43. oṁ kulapūjitāyai namaḥ |
  44. oṁ kāśyapyai namaḥ |
  45. oṁ kṛṣṇamātre namaḥ |
  46. oṁ kuliśangyai namaḥ |
  47. oṁ kālāyai namaḥ |
  48. oṁ krīmrūpāya namaḥ |
  49. oṁ kulagamyāyai namaḥ |
  50. oṁ kamalāyai namaḥ |
  51. oṁ kṛṣṇapūjotāyai namaḥ |
  52. oṁ kṛśāngyai namaḥ |
  53. oṁ kinnayai namaḥ |
  54. oṁ katryai namaḥ |
  55. oṁ kalakaṇthīyai namaḥ |
  56. oṁ kārtikyai namaḥ |.
  57. oṁ kambukaṇṭhyai namaḥ |
  58. oṁ kaulinyai namaḥ |
  59. oṁ kumudāyai namaḥ |
  60. oṁ kāmajīvinyai namaḥ |
  61. oṁ kulastrayai namaḥ |
  62. oṁ kīrtikāyai namaḥ |
  63. oṁ kṛtyāyai namaḥ |
  64. oṁ kīrtyai namaḥ |
  65. oṁ kulapālikāyai namaḥ |
  66. oṁ kāmadevakalāyai namaḥ |
  67. oṁ kalpalatāyai namaḥ |
  68. oṁ kāmāngavardhinyai namaḥ |
  69. oṁ kuntāyai namaḥ |
  70. oṁ kkumudaprītāyai namaḥ |
  71. oṁ kadambakumumotsukāyai namaḥ |
  72. oṁ kādambinyai namaḥ |
  73. oṁ kamalinyai namaḥ |
  74. oṁ kṛṣṇānandapradāyinyai namaḥ |
  75. oṁ kumārīpūjanaratāyai namaḥ |
  76. oṁ kumārīgaṇaśobhitāyai namaḥ |
  77. oṁ kumārīranjanaratāyai namaḥ |
  78. oṁ kumārīranjanaratāyai namaḥ |
  79. oṁ kankālyai namaḥ |
  80. oṁ kamanīyāyai namaḥ |
  81. oṁ kāmaśāstraviśāradāyai namaḥ |
  82. oṁ kapālakhaḍvāngadharāyai namaḥ |
  83. oṁ kālabhairavarūpīnyai namaḥ |
  84. oṁ korṭyai namaḥ |
  85. oṁ koṭarakṣyai namaḥ |
  86. oṁ kāśīvāsinyai namaḥ |
  87. oṁ kailāsavāsinyai namaḥ |
  88. oṁ kātyāyanyai namaḥ |
  89. oṁ kāryakaryai namaḥ|
  90. oṁ kāvyaśāstrapramodinyai namaḥ |
  91. oṁ kāmākarṣaṇarūpāyai namaḥ |
  92. oṁ kāmapīṭhanivādinyai namaḥ |
  93. oṁ kānginyai namaḥ |
  94. oṁ kākinyai namaḥ |
  95. oṁ krīḍāyai namaḥ|
  96. oṁ kutsitāyai namaḥ |
  97. oṁ kalahapriyāya namaḥ |
  98. oṁ kuṇḍagoloddhavaprāṇāyai namaḥ |
  99. oṁ kauśikyai namaḥ |
  100. oṁ kīrtivardhinyai namaḥ |
  101. oṁ kumbhastanyai namaḥ |
  102. oṁ kaṭākṣāyai namaḥ |
  103. oṁ kāvyāyai namaḥ |
  104. oṁ kokanadapriyāyai namaḥ |
  105. oṁ kāntāravāsinyai namaḥ |
  106. oṁ kāntyai namaḥ |
  107. oṁ kaṭhināyai namaḥ |
  108. oṁ kuṣṇavallabhāyai namaḥ |

iti śaktipramode śrīkālyaṣṭottaraśatanāmāvali sampūrnā